श्री शुक्र कवचं

श्री शुक्र कवचं

|| श्री शुक्र कवचं ||

ध्यानम्
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् |
समस्तशास्त्रार्थविधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये || 1 ||

अथ शुक्रकवचम्
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः |
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः || 2 ||

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः |
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् || 3 ||

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः || 4 ||

कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः |
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः || 5 ||

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः |
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः || 6 ||

फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः |
न तस्य जायते पीडा भार्गवस्य प्रसादतः || 7 ||

|| इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ||