नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी |प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 1 ||नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी |काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 2 ||योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरीचन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी |सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 3 ||कैलासाचल कन्दरालयकरी गौरी-ह्युमाशाङ्करीकौमारी निगमार्थ-गोचरकरी-ह्योङ्कार-बीजाक्षरी |मोक्षद्वार-कवाटपाटनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 4 ||दृश्यादृश्य-विभूति-वाहनकरी ब्रह्माण्ड-भाण्डोदरीलीला-नाटक-सूत्र-खेलनकरी विज्ञान-दीपाङ्कुरी |श्रीविश्वेशमनः-प्रसादनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 5 ||उर्वीसर्वजयेश्वरी जयकरी माता कृपासागरीवेणी-नीलसमान-कुन्तलधरी नित्यान्न-दानेश्वरी |साक्षान्मोक्षकरी सदा शुभकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 6 ||आदिक्षान्त-समस्तवर्णनकरी शम्भोस्त्रिभावाकरीकाश्मीरा त्रिपुरेश्वरी त्रिनयनि विश्वेश्वरी शर्वरी |स्वर्गद्वार-कपाट-पाटनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 7 ||देवी सर्वविचित्र-रत्नरुचिता दाक्षायिणी सुन्दरीवामा-स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी |भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 8 ||चन्द्रार्कानल-कोटिकोटि-सदृशी चन्द्रांशु-बिम्बाधरीचन्द्रार्काग्नि-समान-कुण्डल-धरी चन्द्रार्क-वर्णेश्वरीमाला-पुस्तक-पाशसाङ्कुशधरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 9 ||क्षत्रत्राणकरी महाभयकरी माता कृपासागरीसर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी |दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी || 10 ||अन्नपूर्णे सादापूर्णे शङ्कर-प्राणवल्लभे |ज्ञान-वैराग्य-सिद्धयर्थं बिक्बिं देहि च पार्वती || 11 ||माता च पार्वतीदेवी पितादेवो महेश्वरः |बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम् || 12 ||सर्व-मङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके |शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते || 13 ||
AdminBlog
Adminblogs Oct 30, 2023 11536
Adminblogs Jul 19, 2023 10607
Adminblogs Jan 19, 2024 8813
Adminblogs Oct 30, 2023 8295
Adminblogs Jan 2, 2024 7737
Adminblogs Aug 11, 2023 6043
लाल
नीला
पीला
हरा
गुलाबी
Vote View Results
Total Vote: 3474
View Options